A 881-4 Rasasūtravyākhyāna

Manuscript culture infobox

Filmed in: A 881/4
Title: [Ācāryābhinavapādāḥ]
Dimensions: 27.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK /959
Remarks: AN?

Reel No. A 881/4

Inventory No. 162

Title Rasasūtravyākhyāna

Remarks

Author

Subject Kāvyaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 9.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 6–7

Foliation figures on the verso, in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. /959

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


tatra tāvad rasaviṣaye kāvyaprakāśe ma[ta]catuṣṭayaṃ || tatra rasotpattivādino bhaṭṭalollaṭādayaḥ | teṣām ayam āśayaḥ rasādir hi puṭaṃgārarūpatayā pariṇamati tathā coktaṃ vyaktaḥ sa tair vibhāvādyair iti atra vyaktodadhyādinyāyena rūpāntareṇa pariṇata iti ratiś ca sītāviṣayiṇīsāmājikeṣu naṭe ca vādhitā rāmagatatvenaivāvatiṣṭhate tathā ca tatraiva śṛṅgārotpattir yuktā (fol. 1r1–4)


End

laukikair i[ṃ]driyādibhiḥ raso na sākṣātkriyata ity evaṃ jñānavatā nira(!)ttarānusandhānavalena vigalitāhambhāvena yoginā sānupayogivastuviṣayatāśūnyasvātmamātravedanīyavilakṣaṇalokaprasiddhasusvādhikasukhajanakajñānaviṣayatvena tasya jñāpyatvam api tajjñānaṃ ca na nirvi[[kalpa]]kaṃ nāyikātvaratitvādeḥ [[prakāratayā bhānena]] prakāratāśūnyatvābhāvāt | nāpi savikalpakaṃ śabdena bodhayituṃ aśakyatvāt | savikalpakajñānaviṣayasya śābdhabodhayogyatvaniyamāt | ata eva nobhayarūpatvam apīti śrīmadācāryābinavaguptapādāḥ || śam ||(fol. 4v3–7)


Colophon

Microfilm Details

Reel No. A 881/4

Date of Filming 11-08-1975

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 16-05-2012

Bibliography