A 881-4 Rasasūtravyākhyāna
Manuscript culture infobox
Filmed in: A 881/4
Title: [Ācāryābhinavapādāḥ]
Dimensions: 27.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK /959
Remarks: AN?
Reel No. A 881/4
Inventory No. 162
Title Rasasūtravyākhyāna
Remarks
Author
Subject Kāvyaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 9.0 cm
Binding Hole(s)
Folios 4
Lines per Folio 6–7
Foliation figures on the verso, in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. /959
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
tatra tāvad rasaviṣaye kāvyaprakāśe ma[ta]catuṣṭayaṃ || tatra rasotpattivādino bhaṭṭalollaṭādayaḥ | teṣām ayam āśayaḥ rasādir hi puṭaṃgārarūpatayā pariṇamati tathā coktaṃ vyaktaḥ sa tair vibhāvādyair iti atra vyaktodadhyādinyāyena rūpāntareṇa pariṇata iti ratiś ca sītāviṣayiṇīsāmājikeṣu naṭe ca vādhitā rāmagatatvenaivāvatiṣṭhate tathā ca tatraiva śṛṅgārotpattir yuktā (fol. 1r1–4)
End
laukikair i[ṃ]driyādibhiḥ raso na sākṣātkriyata ity evaṃ jñānavatā nira(!)ttarānusandhānavalena vigalitāhambhāvena yoginā sānupayogivastuviṣayatāśūnyasvātmamātravedanīyavilakṣaṇalokaprasiddhasusvādhikasukhajanakajñānaviṣayatvena tasya jñāpyatvam api tajjñānaṃ ca na nirvi[[kalpa]]kaṃ nāyikātvaratitvādeḥ [[prakāratayā bhānena]] prakāratāśūnyatvābhāvāt | nāpi savikalpakaṃ śabdena bodhayituṃ aśakyatvāt | savikalpakajñānaviṣayasya śābdhabodhayogyatvaniyamāt | ata eva nobhayarūpatvam apīti śrīmadācāryābinavaguptapādāḥ || śam ||(fol. 4v3–7)
Colophon
Microfilm Details
Reel No. A 881/4
Date of Filming 11-08-1975
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 16-05-2012
Bibliography